Declension table of ?vāñchitavyā

Deva

FeminineSingularDualPlural
Nominativevāñchitavyā vāñchitavye vāñchitavyāḥ
Vocativevāñchitavye vāñchitavye vāñchitavyāḥ
Accusativevāñchitavyām vāñchitavye vāñchitavyāḥ
Instrumentalvāñchitavyayā vāñchitavyābhyām vāñchitavyābhiḥ
Dativevāñchitavyāyai vāñchitavyābhyām vāñchitavyābhyaḥ
Ablativevāñchitavyāyāḥ vāñchitavyābhyām vāñchitavyābhyaḥ
Genitivevāñchitavyāyāḥ vāñchitavyayoḥ vāñchitavyānām
Locativevāñchitavyāyām vāñchitavyayoḥ vāñchitavyāsu

Adverb -vāñchitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria