सुबन्तावली वाञ्छितव्याRoma |
---|
स्त्री | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | वाञ्छितव्या | वाञ्छितव्ये | वाञ्छितव्याः |
सम्बोधनम् | वाञ्छितव्ये | वाञ्छितव्ये | वाञ्छितव्याः |
द्वितीया | वाञ्छितव्याम् | वाञ्छितव्ये | वाञ्छितव्याः |
तृतीया | वाञ्छितव्यया | वाञ्छितव्याभ्याम् | वाञ्छितव्याभिः |
चतुर्थी | वाञ्छितव्यायै | वाञ्छितव्याभ्याम् | वाञ्छितव्याभ्यः |
पञ्चमी | वाञ्छितव्यायाः | वाञ्छितव्याभ्याम् | वाञ्छितव्याभ्यः |
षष्ठी | वाञ्छितव्यायाः | वाञ्छितव्ययोः | वाञ्छितव्यानाम् |
सप्तमी | वाञ्छितव्यायाम् | वाञ्छितव्ययोः | वाञ्छितव्यासु |