Declension table of ?vāñchaka

Deva

NeuterSingularDualPlural
Nominativevāñchakam vāñchake vāñchakāni
Vocativevāñchaka vāñchake vāñchakāni
Accusativevāñchakam vāñchake vāñchakāni
Instrumentalvāñchakena vāñchakābhyām vāñchakaiḥ
Dativevāñchakāya vāñchakābhyām vāñchakebhyaḥ
Ablativevāñchakāt vāñchakābhyām vāñchakebhyaḥ
Genitivevāñchakasya vāñchakayoḥ vāñchakānām
Locativevāñchake vāñchakayoḥ vāñchakeṣu

Compound vāñchaka -

Adverb -vāñchakam -vāñchakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria