सुबन्तावली वाञ्छक

Roma

नपुंसकम्एकद्विबहु
प्रथमावाञ्छकम् वाञ्छके वाञ्छकानि
सम्बोधनम्वाञ्छक वाञ्छके वाञ्छकानि
द्वितीयावाञ्छकम् वाञ्छके वाञ्छकानि
तृतीयावाञ्छकेन वाञ्छकाभ्याम् वाञ्छकैः
चतुर्थीवाञ्छकाय वाञ्छकाभ्याम् वाञ्छकेभ्यः
पञ्चमीवाञ्छकात् वाञ्छकाभ्याम् वाञ्छकेभ्यः
षष्ठीवाञ्छकस्य वाञ्छकयोः वाञ्छकानाम्
सप्तमीवाञ्छके वाञ्छकयोः वाञ्छकेषु

समास वाञ्छक

अव्यय ॰वाञ्छकम् ॰वाञ्छकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria