Declension table of vāyadaṇḍaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vāyadaṇḍaḥ | vāyadaṇḍau | vāyadaṇḍāḥ |
Vocative | vāyadaṇḍa | vāyadaṇḍau | vāyadaṇḍāḥ |
Accusative | vāyadaṇḍam | vāyadaṇḍau | vāyadaṇḍān |
Instrumental | vāyadaṇḍena | vāyadaṇḍābhyām | vāyadaṇḍaiḥ |
Dative | vāyadaṇḍāya | vāyadaṇḍābhyām | vāyadaṇḍebhyaḥ |
Ablative | vāyadaṇḍāt | vāyadaṇḍābhyām | vāyadaṇḍebhyaḥ |
Genitive | vāyadaṇḍasya | vāyadaṇḍayoḥ | vāyadaṇḍānām |
Locative | vāyadaṇḍe | vāyadaṇḍayoḥ | vāyadaṇḍeṣu |