सुबन्तावली ?वायदण्ड

Roma

पुमान्एकद्विबहु
प्रथमावायदण्डः वायदण्डौ वायदण्डाः
सम्बोधनम्वायदण्ड वायदण्डौ वायदण्डाः
द्वितीयावायदण्डम् वायदण्डौ वायदण्डान्
तृतीयावायदण्डेन वायदण्डाभ्याम् वायदण्डैः वायदण्डेभिः
चतुर्थीवायदण्डाय वायदण्डाभ्याम् वायदण्डेभ्यः
पञ्चमीवायदण्डात् वायदण्डाभ्याम् वायदण्डेभ्यः
षष्ठीवायदण्डस्य वायदण्डयोः वायदण्डानाम्
सप्तमीवायदण्डे वायदण्डयोः वायदण्डेषु

समास वायदण्ड

अव्यय ॰वायदण्डम् ॰वायदण्डात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria