Declension table of ?vāvadūkatā

Deva

FeminineSingularDualPlural
Nominativevāvadūkatā vāvadūkate vāvadūkatāḥ
Vocativevāvadūkate vāvadūkate vāvadūkatāḥ
Accusativevāvadūkatām vāvadūkate vāvadūkatāḥ
Instrumentalvāvadūkatayā vāvadūkatābhyām vāvadūkatābhiḥ
Dativevāvadūkatāyai vāvadūkatābhyām vāvadūkatābhyaḥ
Ablativevāvadūkatāyāḥ vāvadūkatābhyām vāvadūkatābhyaḥ
Genitivevāvadūkatāyāḥ vāvadūkatayoḥ vāvadūkatānām
Locativevāvadūkatāyām vāvadūkatayoḥ vāvadūkatāsu

Adverb -vāvadūkatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria