सुबन्तावली ?वावदूकता

Roma

स्त्रीएकद्विबहु
प्रथमावावदूकता वावदूकते वावदूकताः
सम्बोधनम्वावदूकते वावदूकते वावदूकताः
द्वितीयावावदूकताम् वावदूकते वावदूकताः
तृतीयावावदूकतया वावदूकताभ्याम् वावदूकताभिः
चतुर्थीवावदूकतायै वावदूकताभ्याम् वावदूकताभ्यः
पञ्चमीवावदूकतायाः वावदूकताभ्याम् वावदूकताभ्यः
षष्ठीवावदूकतायाः वावदूकतयोः वावदूकतानाम्
सप्तमीवावदूकतायाम् वावदूकतयोः वावदूकतासु

अव्यय ॰वावदूकतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria