Declension table of ?vātamaja

Deva

MasculineSingularDualPlural
Nominativevātamajaḥ vātamajau vātamajāḥ
Vocativevātamaja vātamajau vātamajāḥ
Accusativevātamajam vātamajau vātamajān
Instrumentalvātamajena vātamajābhyām vātamajaiḥ vātamajebhiḥ
Dativevātamajāya vātamajābhyām vātamajebhyaḥ
Ablativevātamajāt vātamajābhyām vātamajebhyaḥ
Genitivevātamajasya vātamajayoḥ vātamajānām
Locativevātamaje vātamajayoḥ vātamajeṣu

Compound vātamaja -

Adverb -vātamajam -vātamajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria