सुबन्तावली ?वातमज

Roma

पुमान्एकद्विबहु
प्रथमावातमजः वातमजौ वातमजाः
सम्बोधनम्वातमज वातमजौ वातमजाः
द्वितीयावातमजम् वातमजौ वातमजान्
तृतीयावातमजेन वातमजाभ्याम् वातमजैः वातमजेभिः
चतुर्थीवातमजाय वातमजाभ्याम् वातमजेभ्यः
पञ्चमीवातमजात् वातमजाभ्याम् वातमजेभ्यः
षष्ठीवातमजस्य वातमजयोः वातमजानाम्
सप्तमीवातमजे वातमजयोः वातमजेषु

समास वातमज

अव्यय ॰वातमजम् ॰वातमजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria