Declension table of ?vāsudevendraśiṣya

Deva

MasculineSingularDualPlural
Nominativevāsudevendraśiṣyaḥ vāsudevendraśiṣyau vāsudevendraśiṣyāḥ
Vocativevāsudevendraśiṣya vāsudevendraśiṣyau vāsudevendraśiṣyāḥ
Accusativevāsudevendraśiṣyam vāsudevendraśiṣyau vāsudevendraśiṣyān
Instrumentalvāsudevendraśiṣyeṇa vāsudevendraśiṣyābhyām vāsudevendraśiṣyaiḥ vāsudevendraśiṣyebhiḥ
Dativevāsudevendraśiṣyāya vāsudevendraśiṣyābhyām vāsudevendraśiṣyebhyaḥ
Ablativevāsudevendraśiṣyāt vāsudevendraśiṣyābhyām vāsudevendraśiṣyebhyaḥ
Genitivevāsudevendraśiṣyasya vāsudevendraśiṣyayoḥ vāsudevendraśiṣyāṇām
Locativevāsudevendraśiṣye vāsudevendraśiṣyayoḥ vāsudevendraśiṣyeṣu

Compound vāsudevendraśiṣya -

Adverb -vāsudevendraśiṣyam -vāsudevendraśiṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria