सुबन्तावली ?वासुदेवेन्द्रशिष्य

Roma

पुमान्एकद्विबहु
प्रथमावासुदेवेन्द्रशिष्यः वासुदेवेन्द्रशिष्यौ वासुदेवेन्द्रशिष्याः
सम्बोधनम्वासुदेवेन्द्रशिष्य वासुदेवेन्द्रशिष्यौ वासुदेवेन्द्रशिष्याः
द्वितीयावासुदेवेन्द्रशिष्यम् वासुदेवेन्द्रशिष्यौ वासुदेवेन्द्रशिष्यान्
तृतीयावासुदेवेन्द्रशिष्येण वासुदेवेन्द्रशिष्याभ्याम् वासुदेवेन्द्रशिष्यैः वासुदेवेन्द्रशिष्येभिः
चतुर्थीवासुदेवेन्द्रशिष्याय वासुदेवेन्द्रशिष्याभ्याम् वासुदेवेन्द्रशिष्येभ्यः
पञ्चमीवासुदेवेन्द्रशिष्यात् वासुदेवेन्द्रशिष्याभ्याम् वासुदेवेन्द्रशिष्येभ्यः
षष्ठीवासुदेवेन्द्रशिष्यस्य वासुदेवेन्द्रशिष्ययोः वासुदेवेन्द्रशिष्याणाम्
सप्तमीवासुदेवेन्द्रशिष्ये वासुदेवेन्द्रशिष्ययोः वासुदेवेन्द्रशिष्येषु

समास वासुदेवेन्द्रशिष्य

अव्यय ॰वासुदेवेन्द्रशिष्यम् ॰वासुदेवेन्द्रशिष्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria