Declension table of ?vāsudevendra

Deva

MasculineSingularDualPlural
Nominativevāsudevendraḥ vāsudevendrau vāsudevendrāḥ
Vocativevāsudevendra vāsudevendrau vāsudevendrāḥ
Accusativevāsudevendram vāsudevendrau vāsudevendrān
Instrumentalvāsudevendreṇa vāsudevendrābhyām vāsudevendraiḥ vāsudevendrebhiḥ
Dativevāsudevendrāya vāsudevendrābhyām vāsudevendrebhyaḥ
Ablativevāsudevendrāt vāsudevendrābhyām vāsudevendrebhyaḥ
Genitivevāsudevendrasya vāsudevendrayoḥ vāsudevendrāṇām
Locativevāsudevendre vāsudevendrayoḥ vāsudevendreṣu

Compound vāsudevendra -

Adverb -vāsudevendram -vāsudevendrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria