सुबन्तावली ?वासुदेवेन्द्र

Roma

पुमान्एकद्विबहु
प्रथमावासुदेवेन्द्रः वासुदेवेन्द्रौ वासुदेवेन्द्राः
सम्बोधनम्वासुदेवेन्द्र वासुदेवेन्द्रौ वासुदेवेन्द्राः
द्वितीयावासुदेवेन्द्रम् वासुदेवेन्द्रौ वासुदेवेन्द्रान्
तृतीयावासुदेवेन्द्रेण वासुदेवेन्द्राभ्याम् वासुदेवेन्द्रैः वासुदेवेन्द्रेभिः
चतुर्थीवासुदेवेन्द्राय वासुदेवेन्द्राभ्याम् वासुदेवेन्द्रेभ्यः
पञ्चमीवासुदेवेन्द्रात् वासुदेवेन्द्राभ्याम् वासुदेवेन्द्रेभ्यः
षष्ठीवासुदेवेन्द्रस्य वासुदेवेन्द्रयोः वासुदेवेन्द्राणाम्
सप्तमीवासुदेवेन्द्रे वासुदेवेन्द्रयोः वासुदेवेन्द्रेषु

समास वासुदेवेन्द्र

अव्यय ॰वासुदेवेन्द्रम् ॰वासुदेवेन्द्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria