Declension table of ?vāsudevatīrthaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vāsudevatīrthaḥ | vāsudevatīrthau | vāsudevatīrthāḥ |
Vocative | vāsudevatīrtha | vāsudevatīrthau | vāsudevatīrthāḥ |
Accusative | vāsudevatīrtham | vāsudevatīrthau | vāsudevatīrthān |
Instrumental | vāsudevatīrthena | vāsudevatīrthābhyām | vāsudevatīrthaiḥ |
Dative | vāsudevatīrthāya | vāsudevatīrthābhyām | vāsudevatīrthebhyaḥ |
Ablative | vāsudevatīrthāt | vāsudevatīrthābhyām | vāsudevatīrthebhyaḥ |
Genitive | vāsudevatīrthasya | vāsudevatīrthayoḥ | vāsudevatīrthānām |
Locative | vāsudevatīrthe | vāsudevatīrthayoḥ | vāsudevatīrtheṣu |