सुबन्तावली ?वासुदेवतीर्थ

Roma

पुमान्एकद्विबहु
प्रथमावासुदेवतीर्थः वासुदेवतीर्थौ वासुदेवतीर्थाः
सम्बोधनम्वासुदेवतीर्थ वासुदेवतीर्थौ वासुदेवतीर्थाः
द्वितीयावासुदेवतीर्थम् वासुदेवतीर्थौ वासुदेवतीर्थान्
तृतीयावासुदेवतीर्थेन वासुदेवतीर्थाभ्याम् वासुदेवतीर्थैः वासुदेवतीर्थेभिः
चतुर्थीवासुदेवतीर्थाय वासुदेवतीर्थाभ्याम् वासुदेवतीर्थेभ्यः
पञ्चमीवासुदेवतीर्थात् वासुदेवतीर्थाभ्याम् वासुदेवतीर्थेभ्यः
षष्ठीवासुदेवतीर्थस्य वासुदेवतीर्थयोः वासुदेवतीर्थानाम्
सप्तमीवासुदेवतीर्थे वासुदेवतीर्थयोः वासुदेवतीर्थेषु

समास वासुदेवतीर्थ

अव्यय ॰वासुदेवतीर्थम् ॰वासुदेवतीर्थात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria