Declension table of ?vāsudevamanana

Deva

NeuterSingularDualPlural
Nominativevāsudevamananam vāsudevamanane vāsudevamananāni
Vocativevāsudevamanana vāsudevamanane vāsudevamananāni
Accusativevāsudevamananam vāsudevamanane vāsudevamananāni
Instrumentalvāsudevamananena vāsudevamananābhyām vāsudevamananaiḥ
Dativevāsudevamananāya vāsudevamananābhyām vāsudevamananebhyaḥ
Ablativevāsudevamananāt vāsudevamananābhyām vāsudevamananebhyaḥ
Genitivevāsudevamananasya vāsudevamananayoḥ vāsudevamananānām
Locativevāsudevamanane vāsudevamananayoḥ vāsudevamananeṣu

Compound vāsudevamanana -

Adverb -vāsudevamananam -vāsudevamananāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria