सुबन्तावली ?वासुदेवमनन

Roma

नपुंसकम्एकद्विबहु
प्रथमावासुदेवमननम् वासुदेवमनने वासुदेवमननानि
सम्बोधनम्वासुदेवमनन वासुदेवमनने वासुदेवमननानि
द्वितीयावासुदेवमननम् वासुदेवमनने वासुदेवमननानि
तृतीयावासुदेवमननेन वासुदेवमननाभ्याम् वासुदेवमननैः
चतुर्थीवासुदेवमननाय वासुदेवमननाभ्याम् वासुदेवमननेभ्यः
पञ्चमीवासुदेवमननात् वासुदेवमननाभ्याम् वासुदेवमननेभ्यः
षष्ठीवासुदेवमननस्य वासुदेवमननयोः वासुदेवमननानाम्
सप्तमीवासुदेवमनने वासुदेवमननयोः वासुदेवमननेषु

समास वासुदेवमनन

अव्यय ॰वासुदेवमननम् ॰वासुदेवमननात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria