Declension table of ?vāstuśāntyādi

Deva

MasculineSingularDualPlural
Nominativevāstuśāntyādiḥ vāstuśāntyādī vāstuśāntyādayaḥ
Vocativevāstuśāntyāde vāstuśāntyādī vāstuśāntyādayaḥ
Accusativevāstuśāntyādim vāstuśāntyādī vāstuśāntyādīn
Instrumentalvāstuśāntyādinā vāstuśāntyādibhyām vāstuśāntyādibhiḥ
Dativevāstuśāntyādaye vāstuśāntyādibhyām vāstuśāntyādibhyaḥ
Ablativevāstuśāntyādeḥ vāstuśāntyādibhyām vāstuśāntyādibhyaḥ
Genitivevāstuśāntyādeḥ vāstuśāntyādyoḥ vāstuśāntyādīnām
Locativevāstuśāntyādau vāstuśāntyādyoḥ vāstuśāntyādiṣu

Compound vāstuśāntyādi -

Adverb -vāstuśāntyādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria