सुबन्तावली ?वास्तुशान्त्यादि

Roma

पुमान्एकद्विबहु
प्रथमावास्तुशान्त्यादिः वास्तुशान्त्यादी वास्तुशान्त्यादयः
सम्बोधनम्वास्तुशान्त्यादे वास्तुशान्त्यादी वास्तुशान्त्यादयः
द्वितीयावास्तुशान्त्यादिम् वास्तुशान्त्यादी वास्तुशान्त्यादीन्
तृतीयावास्तुशान्त्यादिना वास्तुशान्त्यादिभ्याम् वास्तुशान्त्यादिभिः
चतुर्थीवास्तुशान्त्यादये वास्तुशान्त्यादिभ्याम् वास्तुशान्त्यादिभ्यः
पञ्चमीवास्तुशान्त्यादेः वास्तुशान्त्यादिभ्याम् वास्तुशान्त्यादिभ्यः
षष्ठीवास्तुशान्त्यादेः वास्तुशान्त्याद्योः वास्तुशान्त्यादीनाम्
सप्तमीवास्तुशान्त्यादौ वास्तुशान्त्याद्योः वास्तुशान्त्यादिषु

समास वास्तुशान्त्यादि

अव्यय ॰वास्तुशान्त्यादि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria