Declension table of ?vāstupradīpa

Deva

MasculineSingularDualPlural
Nominativevāstupradīpaḥ vāstupradīpau vāstupradīpāḥ
Vocativevāstupradīpa vāstupradīpau vāstupradīpāḥ
Accusativevāstupradīpam vāstupradīpau vāstupradīpān
Instrumentalvāstupradīpena vāstupradīpābhyām vāstupradīpaiḥ vāstupradīpebhiḥ
Dativevāstupradīpāya vāstupradīpābhyām vāstupradīpebhyaḥ
Ablativevāstupradīpāt vāstupradīpābhyām vāstupradīpebhyaḥ
Genitivevāstupradīpasya vāstupradīpayoḥ vāstupradīpānām
Locativevāstupradīpe vāstupradīpayoḥ vāstupradīpeṣu

Compound vāstupradīpa -

Adverb -vāstupradīpam -vāstupradīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria