सुबन्तावली ?वास्तुप्रदीप

Roma

पुमान्एकद्विबहु
प्रथमावास्तुप्रदीपः वास्तुप्रदीपौ वास्तुप्रदीपाः
सम्बोधनम्वास्तुप्रदीप वास्तुप्रदीपौ वास्तुप्रदीपाः
द्वितीयावास्तुप्रदीपम् वास्तुप्रदीपौ वास्तुप्रदीपान्
तृतीयावास्तुप्रदीपेन वास्तुप्रदीपाभ्याम् वास्तुप्रदीपैः वास्तुप्रदीपेभिः
चतुर्थीवास्तुप्रदीपाय वास्तुप्रदीपाभ्याम् वास्तुप्रदीपेभ्यः
पञ्चमीवास्तुप्रदीपात् वास्तुप्रदीपाभ्याम् वास्तुप्रदीपेभ्यः
षष्ठीवास्तुप्रदीपस्य वास्तुप्रदीपयोः वास्तुप्रदीपानाम्
सप्तमीवास्तुप्रदीपे वास्तुप्रदीपयोः वास्तुप्रदीपेषु

समास वास्तुप्रदीप

अव्यय ॰वास्तुप्रदीपम् ॰वास्तुप्रदीपात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria