Declension table of ?vāsiṣṭhatātparyaprakāśaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vāsiṣṭhatātparyaprakāśaḥ | vāsiṣṭhatātparyaprakāśau | vāsiṣṭhatātparyaprakāśāḥ |
Vocative | vāsiṣṭhatātparyaprakāśa | vāsiṣṭhatātparyaprakāśau | vāsiṣṭhatātparyaprakāśāḥ |
Accusative | vāsiṣṭhatātparyaprakāśam | vāsiṣṭhatātparyaprakāśau | vāsiṣṭhatātparyaprakāśān |
Instrumental | vāsiṣṭhatātparyaprakāśena | vāsiṣṭhatātparyaprakāśābhyām | vāsiṣṭhatātparyaprakāśaiḥ |
Dative | vāsiṣṭhatātparyaprakāśāya | vāsiṣṭhatātparyaprakāśābhyām | vāsiṣṭhatātparyaprakāśebhyaḥ |
Ablative | vāsiṣṭhatātparyaprakāśāt | vāsiṣṭhatātparyaprakāśābhyām | vāsiṣṭhatātparyaprakāśebhyaḥ |
Genitive | vāsiṣṭhatātparyaprakāśasya | vāsiṣṭhatātparyaprakāśayoḥ | vāsiṣṭhatātparyaprakāśānām |
Locative | vāsiṣṭhatātparyaprakāśe | vāsiṣṭhatātparyaprakāśayoḥ | vāsiṣṭhatātparyaprakāśeṣu |