सुबन्तावली ?वासिष्ठतात्पर्यप्रकाश

Roma

पुमान्एकद्विबहु
प्रथमावासिष्ठतात्पर्यप्रकाशः वासिष्ठतात्पर्यप्रकाशौ वासिष्ठतात्पर्यप्रकाशाः
सम्बोधनम्वासिष्ठतात्पर्यप्रकाश वासिष्ठतात्पर्यप्रकाशौ वासिष्ठतात्पर्यप्रकाशाः
द्वितीयावासिष्ठतात्पर्यप्रकाशम् वासिष्ठतात्पर्यप्रकाशौ वासिष्ठतात्पर्यप्रकाशान्
तृतीयावासिष्ठतात्पर्यप्रकाशेन वासिष्ठतात्पर्यप्रकाशाभ्याम् वासिष्ठतात्पर्यप्रकाशैः वासिष्ठतात्पर्यप्रकाशेभिः
चतुर्थीवासिष्ठतात्पर्यप्रकाशाय वासिष्ठतात्पर्यप्रकाशाभ्याम् वासिष्ठतात्पर्यप्रकाशेभ्यः
पञ्चमीवासिष्ठतात्पर्यप्रकाशात् वासिष्ठतात्पर्यप्रकाशाभ्याम् वासिष्ठतात्पर्यप्रकाशेभ्यः
षष्ठीवासिष्ठतात्पर्यप्रकाशस्य वासिष्ठतात्पर्यप्रकाशयोः वासिष्ठतात्पर्यप्रकाशानाम्
सप्तमीवासिष्ठतात्पर्यप्रकाशे वासिष्ठतात्पर्यप्रकाशयोः वासिष्ठतात्पर्यप्रकाशेषु

समास वासिष्ठतात्पर्यप्रकाश

अव्यय ॰वासिष्ठतात्पर्यप्रकाशम् ॰वासिष्ठतात्पर्यप्रकाशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria