Declension table of ?vāsavaja

Deva

MasculineSingularDualPlural
Nominativevāsavajaḥ vāsavajau vāsavajāḥ
Vocativevāsavaja vāsavajau vāsavajāḥ
Accusativevāsavajam vāsavajau vāsavajān
Instrumentalvāsavajena vāsavajābhyām vāsavajaiḥ
Dativevāsavajāya vāsavajābhyām vāsavajebhyaḥ
Ablativevāsavajāt vāsavajābhyām vāsavajebhyaḥ
Genitivevāsavajasya vāsavajayoḥ vāsavajānām
Locativevāsavaje vāsavajayoḥ vāsavajeṣu

Compound vāsavaja -

Adverb -vāsavajam -vāsavajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria