सुबन्तावली ?वासवज

Roma

पुमान्एकद्विबहु
प्रथमावासवजः वासवजौ वासवजाः
सम्बोधनम्वासवज वासवजौ वासवजाः
द्वितीयावासवजम् वासवजौ वासवजान्
तृतीयावासवजेन वासवजाभ्याम् वासवजैः वासवजेभिः
चतुर्थीवासवजाय वासवजाभ्याम् वासवजेभ्यः
पञ्चमीवासवजात् वासवजाभ्याम् वासवजेभ्यः
षष्ठीवासवजस्य वासवजयोः वासवजानाम्
सप्तमीवासवजे वासवजयोः वासवजेषु

समास वासवज

अव्यय ॰वासवजम् ॰वासवजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria