Declension table of ?vāsanastha

Deva

MasculineSingularDualPlural
Nominativevāsanasthaḥ vāsanasthau vāsanasthāḥ
Vocativevāsanastha vāsanasthau vāsanasthāḥ
Accusativevāsanastham vāsanasthau vāsanasthān
Instrumentalvāsanasthena vāsanasthābhyām vāsanasthaiḥ vāsanasthebhiḥ
Dativevāsanasthāya vāsanasthābhyām vāsanasthebhyaḥ
Ablativevāsanasthāt vāsanasthābhyām vāsanasthebhyaḥ
Genitivevāsanasthasya vāsanasthayoḥ vāsanasthānām
Locativevāsanasthe vāsanasthayoḥ vāsanastheṣu

Compound vāsanastha -

Adverb -vāsanastham -vāsanasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria