सुबन्तावली ?वासनस्थ

Roma

पुमान्एकद्विबहु
प्रथमावासनस्थः वासनस्थौ वासनस्थाः
सम्बोधनम्वासनस्थ वासनस्थौ वासनस्थाः
द्वितीयावासनस्थम् वासनस्थौ वासनस्थान्
तृतीयावासनस्थेन वासनस्थाभ्याम् वासनस्थैः वासनस्थेभिः
चतुर्थीवासनस्थाय वासनस्थाभ्याम् वासनस्थेभ्यः
पञ्चमीवासनस्थात् वासनस्थाभ्याम् वासनस्थेभ्यः
षष्ठीवासनस्थस्य वासनस्थयोः वासनस्थानाम्
सप्तमीवासनस्थे वासनस्थयोः वासनस्थेषु

समास वासनस्थ

अव्यय ॰वासनस्थम् ॰वासनस्थात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria