Declension table of ?vāsanāmayatva

Deva

NeuterSingularDualPlural
Nominativevāsanāmayatvam vāsanāmayatve vāsanāmayatvāni
Vocativevāsanāmayatva vāsanāmayatve vāsanāmayatvāni
Accusativevāsanāmayatvam vāsanāmayatve vāsanāmayatvāni
Instrumentalvāsanāmayatvena vāsanāmayatvābhyām vāsanāmayatvaiḥ
Dativevāsanāmayatvāya vāsanāmayatvābhyām vāsanāmayatvebhyaḥ
Ablativevāsanāmayatvāt vāsanāmayatvābhyām vāsanāmayatvebhyaḥ
Genitivevāsanāmayatvasya vāsanāmayatvayoḥ vāsanāmayatvānām
Locativevāsanāmayatve vāsanāmayatvayoḥ vāsanāmayatveṣu

Compound vāsanāmayatva -

Adverb -vāsanāmayatvam -vāsanāmayatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria