सुबन्तावली ?वासनामयत्व

Roma

नपुंसकम्एकद्विबहु
प्रथमावासनामयत्वम् वासनामयत्वे वासनामयत्वानि
सम्बोधनम्वासनामयत्व वासनामयत्वे वासनामयत्वानि
द्वितीयावासनामयत्वम् वासनामयत्वे वासनामयत्वानि
तृतीयावासनामयत्वेन वासनामयत्वाभ्याम् वासनामयत्वैः
चतुर्थीवासनामयत्वाय वासनामयत्वाभ्याम् वासनामयत्वेभ्यः
पञ्चमीवासनामयत्वात् वासनामयत्वाभ्याम् वासनामयत्वेभ्यः
षष्ठीवासनामयत्वस्य वासनामयत्वयोः वासनामयत्वानाम्
सप्तमीवासनामयत्वे वासनामयत्वयोः वासनामयत्वेषु

समास वासनामयत्व

अव्यय ॰वासनामयत्वम् ॰वासनामयत्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria