Declension table of ?vāsākhaṇḍakuṣmāṇḍaka

Deva

MasculineSingularDualPlural
Nominativevāsākhaṇḍakuṣmāṇḍakaḥ vāsākhaṇḍakuṣmāṇḍakau vāsākhaṇḍakuṣmāṇḍakāḥ
Vocativevāsākhaṇḍakuṣmāṇḍaka vāsākhaṇḍakuṣmāṇḍakau vāsākhaṇḍakuṣmāṇḍakāḥ
Accusativevāsākhaṇḍakuṣmāṇḍakam vāsākhaṇḍakuṣmāṇḍakau vāsākhaṇḍakuṣmāṇḍakān
Instrumentalvāsākhaṇḍakuṣmāṇḍakena vāsākhaṇḍakuṣmāṇḍakābhyām vāsākhaṇḍakuṣmāṇḍakaiḥ vāsākhaṇḍakuṣmāṇḍakebhiḥ
Dativevāsākhaṇḍakuṣmāṇḍakāya vāsākhaṇḍakuṣmāṇḍakābhyām vāsākhaṇḍakuṣmāṇḍakebhyaḥ
Ablativevāsākhaṇḍakuṣmāṇḍakāt vāsākhaṇḍakuṣmāṇḍakābhyām vāsākhaṇḍakuṣmāṇḍakebhyaḥ
Genitivevāsākhaṇḍakuṣmāṇḍakasya vāsākhaṇḍakuṣmāṇḍakayoḥ vāsākhaṇḍakuṣmāṇḍakānām
Locativevāsākhaṇḍakuṣmāṇḍake vāsākhaṇḍakuṣmāṇḍakayoḥ vāsākhaṇḍakuṣmāṇḍakeṣu

Compound vāsākhaṇḍakuṣmāṇḍaka -

Adverb -vāsākhaṇḍakuṣmāṇḍakam -vāsākhaṇḍakuṣmāṇḍakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria