सुबन्तावली ?वासाखण्डकुष्माण्डक

Roma

पुमान्एकद्विबहु
प्रथमावासाखण्डकुष्माण्डकः वासाखण्डकुष्माण्डकौ वासाखण्डकुष्माण्डकाः
सम्बोधनम्वासाखण्डकुष्माण्डक वासाखण्डकुष्माण्डकौ वासाखण्डकुष्माण्डकाः
द्वितीयावासाखण्डकुष्माण्डकम् वासाखण्डकुष्माण्डकौ वासाखण्डकुष्माण्डकान्
तृतीयावासाखण्डकुष्माण्डकेन वासाखण्डकुष्माण्डकाभ्याम् वासाखण्डकुष्माण्डकैः वासाखण्डकुष्माण्डकेभिः
चतुर्थीवासाखण्डकुष्माण्डकाय वासाखण्डकुष्माण्डकाभ्याम् वासाखण्डकुष्माण्डकेभ्यः
पञ्चमीवासाखण्डकुष्माण्डकात् वासाखण्डकुष्माण्डकाभ्याम् वासाखण्डकुष्माण्डकेभ्यः
षष्ठीवासाखण्डकुष्माण्डकस्य वासाखण्डकुष्माण्डकयोः वासाखण्डकुष्माण्डकानाम्
सप्तमीवासाखण्डकुष्माण्डके वासाखण्डकुष्माण्डकयोः वासाखण्डकुष्माण्डकेषु

समास वासाखण्डकुष्माण्डक

अव्यय ॰वासाखण्डकुष्माण्डकम् ॰वासाखण्डकुष्माण्डकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria