Declension table of ?vāruṇapraghāsika

Deva

MasculineSingularDualPlural
Nominativevāruṇapraghāsikaḥ vāruṇapraghāsikau vāruṇapraghāsikāḥ
Vocativevāruṇapraghāsika vāruṇapraghāsikau vāruṇapraghāsikāḥ
Accusativevāruṇapraghāsikam vāruṇapraghāsikau vāruṇapraghāsikān
Instrumentalvāruṇapraghāsikena vāruṇapraghāsikābhyām vāruṇapraghāsikaiḥ vāruṇapraghāsikebhiḥ
Dativevāruṇapraghāsikāya vāruṇapraghāsikābhyām vāruṇapraghāsikebhyaḥ
Ablativevāruṇapraghāsikāt vāruṇapraghāsikābhyām vāruṇapraghāsikebhyaḥ
Genitivevāruṇapraghāsikasya vāruṇapraghāsikayoḥ vāruṇapraghāsikānām
Locativevāruṇapraghāsike vāruṇapraghāsikayoḥ vāruṇapraghāsikeṣu

Compound vāruṇapraghāsika -

Adverb -vāruṇapraghāsikam -vāruṇapraghāsikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria