सुबन्तावली ?वारुणप्रघासिक

Roma

पुमान्एकद्विबहु
प्रथमावारुणप्रघासिकः वारुणप्रघासिकौ वारुणप्रघासिकाः
सम्बोधनम्वारुणप्रघासिक वारुणप्रघासिकौ वारुणप्रघासिकाः
द्वितीयावारुणप्रघासिकम् वारुणप्रघासिकौ वारुणप्रघासिकान्
तृतीयावारुणप्रघासिकेन वारुणप्रघासिकाभ्याम् वारुणप्रघासिकैः वारुणप्रघासिकेभिः
चतुर्थीवारुणप्रघासिकाय वारुणप्रघासिकाभ्याम् वारुणप्रघासिकेभ्यः
पञ्चमीवारुणप्रघासिकात् वारुणप्रघासिकाभ्याम् वारुणप्रघासिकेभ्यः
षष्ठीवारुणप्रघासिकस्य वारुणप्रघासिकयोः वारुणप्रघासिकानाम्
सप्तमीवारुणप्रघासिके वारुणप्रघासिकयोः वारुणप्रघासिकेषु

समास वारुणप्रघासिक

अव्यय ॰वारुणप्रघासिकम् ॰वारुणप्रघासिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria