Declension table of ?vārttāmūla

Deva

MasculineSingularDualPlural
Nominativevārttāmūlaḥ vārttāmūlau vārttāmūlāḥ
Vocativevārttāmūla vārttāmūlau vārttāmūlāḥ
Accusativevārttāmūlam vārttāmūlau vārttāmūlān
Instrumentalvārttāmūlena vārttāmūlābhyām vārttāmūlaiḥ vārttāmūlebhiḥ
Dativevārttāmūlāya vārttāmūlābhyām vārttāmūlebhyaḥ
Ablativevārttāmūlāt vārttāmūlābhyām vārttāmūlebhyaḥ
Genitivevārttāmūlasya vārttāmūlayoḥ vārttāmūlānām
Locativevārttāmūle vārttāmūlayoḥ vārttāmūleṣu

Compound vārttāmūla -

Adverb -vārttāmūlam -vārttāmūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria