सुबन्तावली ?वार्त्तामूल

Roma

पुमान्एकद्विबहु
प्रथमावार्त्तामूलः वार्त्तामूलौ वार्त्तामूलाः
सम्बोधनम्वार्त्तामूल वार्त्तामूलौ वार्त्तामूलाः
द्वितीयावार्त्तामूलम् वार्त्तामूलौ वार्त्तामूलान्
तृतीयावार्त्तामूलेन वार्त्तामूलाभ्याम् वार्त्तामूलैः वार्त्तामूलेभिः
चतुर्थीवार्त्तामूलाय वार्त्तामूलाभ्याम् वार्त्तामूलेभ्यः
पञ्चमीवार्त्तामूलात् वार्त्तामूलाभ्याम् वार्त्तामूलेभ्यः
षष्ठीवार्त्तामूलस्य वार्त्तामूलयोः वार्त्तामूलानाम्
सप्तमीवार्त्तामूले वार्त्तामूलयोः वार्त्तामूलेषु

समास वार्त्तामूल

अव्यय ॰वार्त्तामूलम् ॰वार्त्तामूलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria