Declension table of ?vārddhakṣatri

Deva

MasculineSingularDualPlural
Nominativevārddhakṣatriḥ vārddhakṣatrī vārddhakṣatrayaḥ
Vocativevārddhakṣatre vārddhakṣatrī vārddhakṣatrayaḥ
Accusativevārddhakṣatrim vārddhakṣatrī vārddhakṣatrīn
Instrumentalvārddhakṣatriṇā vārddhakṣatribhyām vārddhakṣatribhiḥ
Dativevārddhakṣatraye vārddhakṣatribhyām vārddhakṣatribhyaḥ
Ablativevārddhakṣatreḥ vārddhakṣatribhyām vārddhakṣatribhyaḥ
Genitivevārddhakṣatreḥ vārddhakṣatryoḥ vārddhakṣatrīṇām
Locativevārddhakṣatrau vārddhakṣatryoḥ vārddhakṣatriṣu

Compound vārddhakṣatri -

Adverb -vārddhakṣatri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria