सुबन्तावली ?वार्द्धक्षत्रि

Roma

पुमान्एकद्विबहु
प्रथमावार्द्धक्षत्रिः वार्द्धक्षत्री वार्द्धक्षत्रयः
सम्बोधनम्वार्द्धक्षत्रे वार्द्धक्षत्री वार्द्धक्षत्रयः
द्वितीयावार्द्धक्षत्रिम् वार्द्धक्षत्री वार्द्धक्षत्रीन्
तृतीयावार्द्धक्षत्रिणा वार्द्धक्षत्रिभ्याम् वार्द्धक्षत्रिभिः
चतुर्थीवार्द्धक्षत्रये वार्द्धक्षत्रिभ्याम् वार्द्धक्षत्रिभ्यः
पञ्चमीवार्द्धक्षत्रेः वार्द्धक्षत्रिभ्याम् वार्द्धक्षत्रिभ्यः
षष्ठीवार्द्धक्षत्रेः वार्द्धक्षत्र्योः वार्द्धक्षत्रीणाम्
सप्तमीवार्द्धक्षत्रौ वार्द्धक्षत्र्योः वार्द्धक्षत्रिषु

समास वार्द्धक्षत्रि

अव्यय ॰वार्द्धक्षत्रि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria