Declension table of ?vāratantava

Deva

MasculineSingularDualPlural
Nominativevāratantavaḥ vāratantavau vāratantavāḥ
Vocativevāratantava vāratantavau vāratantavāḥ
Accusativevāratantavam vāratantavau vāratantavān
Instrumentalvāratantavena vāratantavābhyām vāratantavaiḥ vāratantavebhiḥ
Dativevāratantavāya vāratantavābhyām vāratantavebhyaḥ
Ablativevāratantavāt vāratantavābhyām vāratantavebhyaḥ
Genitivevāratantavasya vāratantavayoḥ vāratantavānām
Locativevāratantave vāratantavayoḥ vāratantaveṣu

Compound vāratantava -

Adverb -vāratantavam -vāratantavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria