सुबन्तावली ?वारतन्तव

Roma

पुमान्एकद्विबहु
प्रथमावारतन्तवः वारतन्तवौ वारतन्तवाः
सम्बोधनम्वारतन्तव वारतन्तवौ वारतन्तवाः
द्वितीयावारतन्तवम् वारतन्तवौ वारतन्तवान्
तृतीयावारतन्तवेन वारतन्तवाभ्याम् वारतन्तवैः वारतन्तवेभिः
चतुर्थीवारतन्तवाय वारतन्तवाभ्याम् वारतन्तवेभ्यः
पञ्चमीवारतन्तवात् वारतन्तवाभ्याम् वारतन्तवेभ्यः
षष्ठीवारतन्तवस्य वारतन्तवयोः वारतन्तवानाम्
सप्तमीवारतन्तवे वारतन्तवयोः वारतन्तवेषु

समास वारतन्तव

अव्यय ॰वारतन्तवम् ॰वारतन्तवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria