Declension table of ?vārāhīputra

Deva

MasculineSingularDualPlural
Nominativevārāhīputraḥ vārāhīputrau vārāhīputrāḥ
Vocativevārāhīputra vārāhīputrau vārāhīputrāḥ
Accusativevārāhīputram vārāhīputrau vārāhīputrān
Instrumentalvārāhīputreṇa vārāhīputrābhyām vārāhīputraiḥ vārāhīputrebhiḥ
Dativevārāhīputrāya vārāhīputrābhyām vārāhīputrebhyaḥ
Ablativevārāhīputrāt vārāhīputrābhyām vārāhīputrebhyaḥ
Genitivevārāhīputrasya vārāhīputrayoḥ vārāhīputrāṇām
Locativevārāhīputre vārāhīputrayoḥ vārāhīputreṣu

Compound vārāhīputra -

Adverb -vārāhīputram -vārāhīputrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria