सुबन्तावली ?वाराहीपुत्र

Roma

पुमान्एकद्विबहु
प्रथमावाराहीपुत्रः वाराहीपुत्रौ वाराहीपुत्राः
सम्बोधनम्वाराहीपुत्र वाराहीपुत्रौ वाराहीपुत्राः
द्वितीयावाराहीपुत्रम् वाराहीपुत्रौ वाराहीपुत्रान्
तृतीयावाराहीपुत्रेण वाराहीपुत्राभ्याम् वाराहीपुत्रैः वाराहीपुत्रेभिः
चतुर्थीवाराहीपुत्राय वाराहीपुत्राभ्याम् वाराहीपुत्रेभ्यः
पञ्चमीवाराहीपुत्रात् वाराहीपुत्राभ्याम् वाराहीपुत्रेभ्यः
षष्ठीवाराहीपुत्रस्य वाराहीपुत्रयोः वाराहीपुत्राणाम्
सप्तमीवाराहीपुत्रे वाराहीपुत्रयोः वाराहीपुत्रेषु

समास वाराहीपुत्र

अव्यय ॰वाराहीपुत्रम् ॰वाराहीपुत्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria