Declension table of ?vārāhakanda

Deva

NeuterSingularDualPlural
Nominativevārāhakandam vārāhakande vārāhakandāni
Vocativevārāhakanda vārāhakande vārāhakandāni
Accusativevārāhakandam vārāhakande vārāhakandāni
Instrumentalvārāhakandena vārāhakandābhyām vārāhakandaiḥ
Dativevārāhakandāya vārāhakandābhyām vārāhakandebhyaḥ
Ablativevārāhakandāt vārāhakandābhyām vārāhakandebhyaḥ
Genitivevārāhakandasya vārāhakandayoḥ vārāhakandānām
Locativevārāhakande vārāhakandayoḥ vārāhakandeṣu

Compound vārāhakanda -

Adverb -vārāhakandam -vārāhakandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria