सुबन्तावली ?वाराहकन्द

Roma

नपुंसकम्एकद्विबहु
प्रथमावाराहकन्दम् वाराहकन्दे वाराहकन्दानि
सम्बोधनम्वाराहकन्द वाराहकन्दे वाराहकन्दानि
द्वितीयावाराहकन्दम् वाराहकन्दे वाराहकन्दानि
तृतीयावाराहकन्देन वाराहकन्दाभ्याम् वाराहकन्दैः
चतुर्थीवाराहकन्दाय वाराहकन्दाभ्याम् वाराहकन्देभ्यः
पञ्चमीवाराहकन्दात् वाराहकन्दाभ्याम् वाराहकन्देभ्यः
षष्ठीवाराहकन्दस्य वाराहकन्दयोः वाराहकन्दानाम्
सप्तमीवाराहकन्दे वाराहकन्दयोः वाराहकन्देषु

समास वाराहकन्द

अव्यय ॰वाराहकन्दम् ॰वाराहकन्दात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria