Declension table of ?vārāhadvādaśī

Deva

FeminineSingularDualPlural
Nominativevārāhadvādaśī vārāhadvādaśyau vārāhadvādaśyaḥ
Vocativevārāhadvādaśi vārāhadvādaśyau vārāhadvādaśyaḥ
Accusativevārāhadvādaśīm vārāhadvādaśyau vārāhadvādaśīḥ
Instrumentalvārāhadvādaśyā vārāhadvādaśībhyām vārāhadvādaśībhiḥ
Dativevārāhadvādaśyai vārāhadvādaśībhyām vārāhadvādaśībhyaḥ
Ablativevārāhadvādaśyāḥ vārāhadvādaśībhyām vārāhadvādaśībhyaḥ
Genitivevārāhadvādaśyāḥ vārāhadvādaśyoḥ vārāhadvādaśīnām
Locativevārāhadvādaśyām vārāhadvādaśyoḥ vārāhadvādaśīṣu

Compound vārāhadvādaśi - vārāhadvādaśī -

Adverb -vārāhadvādaśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria