सुबन्तावली ?वाराहद्वादशी

Roma

स्त्रीएकद्विबहु
प्रथमावाराहद्वादशी वाराहद्वादश्यौ वाराहद्वादश्यः
सम्बोधनम्वाराहद्वादशि वाराहद्वादश्यौ वाराहद्वादश्यः
द्वितीयावाराहद्वादशीम् वाराहद्वादश्यौ वाराहद्वादशीः
तृतीयावाराहद्वादश्या वाराहद्वादशीभ्याम् वाराहद्वादशीभिः
चतुर्थीवाराहद्वादश्यै वाराहद्वादशीभ्याम् वाराहद्वादशीभ्यः
पञ्चमीवाराहद्वादश्याः वाराहद्वादशीभ्याम् वाराहद्वादशीभ्यः
षष्ठीवाराहद्वादश्याः वाराहद्वादश्योः वाराहद्वादशीनाम्
सप्तमीवाराहद्वादश्याम् वाराहद्वादश्योः वाराहद्वादशीषु

समास वाराहद्वादशि वाराहद्वादशी

अव्यय ॰वाराहद्वादशि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria