Declension table of ?vāraṇasthala

Deva

NeuterSingularDualPlural
Nominativevāraṇasthalam vāraṇasthale vāraṇasthalāni
Vocativevāraṇasthala vāraṇasthale vāraṇasthalāni
Accusativevāraṇasthalam vāraṇasthale vāraṇasthalāni
Instrumentalvāraṇasthalena vāraṇasthalābhyām vāraṇasthalaiḥ
Dativevāraṇasthalāya vāraṇasthalābhyām vāraṇasthalebhyaḥ
Ablativevāraṇasthalāt vāraṇasthalābhyām vāraṇasthalebhyaḥ
Genitivevāraṇasthalasya vāraṇasthalayoḥ vāraṇasthalānām
Locativevāraṇasthale vāraṇasthalayoḥ vāraṇasthaleṣu

Compound vāraṇasthala -

Adverb -vāraṇasthalam -vāraṇasthalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria