सुबन्तावली ?वारणस्थल

Roma

नपुंसकम्एकद्विबहु
प्रथमावारणस्थलम् वारणस्थले वारणस्थलानि
सम्बोधनम्वारणस्थल वारणस्थले वारणस्थलानि
द्वितीयावारणस्थलम् वारणस्थले वारणस्थलानि
तृतीयावारणस्थलेन वारणस्थलाभ्याम् वारणस्थलैः
चतुर्थीवारणस्थलाय वारणस्थलाभ्याम् वारणस्थलेभ्यः
पञ्चमीवारणस्थलात् वारणस्थलाभ्याम् वारणस्थलेभ्यः
षष्ठीवारणस्थलस्य वारणस्थलयोः वारणस्थलानाम्
सप्तमीवारणस्थले वारणस्थलयोः वारणस्थलेषु

समास वारणस्थल

अव्यय ॰वारणस्थलम् ॰वारणस्थलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria