Declension table of ?vāraṇahasta

Deva

MasculineSingularDualPlural
Nominativevāraṇahastaḥ vāraṇahastau vāraṇahastāḥ
Vocativevāraṇahasta vāraṇahastau vāraṇahastāḥ
Accusativevāraṇahastam vāraṇahastau vāraṇahastān
Instrumentalvāraṇahastena vāraṇahastābhyām vāraṇahastaiḥ vāraṇahastebhiḥ
Dativevāraṇahastāya vāraṇahastābhyām vāraṇahastebhyaḥ
Ablativevāraṇahastāt vāraṇahastābhyām vāraṇahastebhyaḥ
Genitivevāraṇahastasya vāraṇahastayoḥ vāraṇahastānām
Locativevāraṇahaste vāraṇahastayoḥ vāraṇahasteṣu

Compound vāraṇahasta -

Adverb -vāraṇahastam -vāraṇahastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria