सुबन्तावली ?वारणहस्त

Roma

पुमान्एकद्विबहु
प्रथमावारणहस्तः वारणहस्तौ वारणहस्ताः
सम्बोधनम्वारणहस्त वारणहस्तौ वारणहस्ताः
द्वितीयावारणहस्तम् वारणहस्तौ वारणहस्तान्
तृतीयावारणहस्तेन वारणहस्ताभ्याम् वारणहस्तैः वारणहस्तेभिः
चतुर्थीवारणहस्ताय वारणहस्ताभ्याम् वारणहस्तेभ्यः
पञ्चमीवारणहस्तात् वारणहस्ताभ्याम् वारणहस्तेभ्यः
षष्ठीवारणहस्तस्य वारणहस्तयोः वारणहस्तानाम्
सप्तमीवारणहस्ते वारणहस्तयोः वारणहस्तेषु

समास वारणहस्त

अव्यय ॰वारणहस्तम् ॰वारणहस्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria